B 141-5 Bhuvaneśvarīsaparyā

Template:IP

Manuscript culture infobox

Filmed in: B 141/5
Title: Bhuvaneśvarīsaparyā
Dimensions: 24 x 10 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2490
Remarks:

Reel No. B 141/5

Inventory No. 12099

Title Bhuvaneśvarīsaparyā

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.5 x 10.5 cm

Binding Hole

Folios thyasaphu 48

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 5/2490

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha pūjāvidhi ||    ||

prātaḥ kṛtyaṃ vidhāya vidhivat snātvā kāmanākūlaṃ vastrayugmaṃ paridhāya yāgamaṇḍape gatvā pūrvābhimukham upaviśya tilakaṃ datvā vidhivad ācamya, śikhāvaṃdhanaṃ karttavyaṃ ||

tatra maṃtraḥ ||

oṃ vrahmādimaṃtrasahastreṇa śīvasūryyaśatāni ca ||
viṣṇor nāma sahastreṇa śīkhāvaṃdhaṃ karomy ahaṃ || (exp. 1a1–4)

End

kṣāudraṃ madhukṣīrabhūrūhām iti aśvastho duṃvaraplakṣavaṭānāṃ tatsaṃkhyayā carur viṃśati sahastrasaṃkhyayā hṛllekhā vihite bhuvaneśīprokte | na śaktisamanvita ity anena pīṭhamaṃtrasyānyayvāṃ tena pīṭhamaṃtre vījaṃ trayoga ity uktaṃ || (exp. 47b5–7)

Colophon

iti śrīmadbhuvaneśvarīsaparyāvarmasamāptim agāt | mayā pūjāvidhir ayaṃ sannim arththīgamāmvudhiṃ | prakāśite bhagavatā hariṇe vā vadheḥ śaśī ||    ||    || (exp. 47b7–48a2)

Microfilm Details

Reel No. B 141/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 15-11-2005